Singular | Dual | Plural | |
Nominative |
वृषारवः
vṛṣāravaḥ |
वृषारवौ
vṛṣāravau |
वृषारवाः
vṛṣāravāḥ |
Vocative |
वृषारव
vṛṣārava |
वृषारवौ
vṛṣāravau |
वृषारवाः
vṛṣāravāḥ |
Accusative |
वृषारवम्
vṛṣāravam |
वृषारवौ
vṛṣāravau |
वृषारवान्
vṛṣāravān |
Instrumental |
वृषारवेण
vṛṣāraveṇa |
वृषारवाभ्याम्
vṛṣāravābhyām |
वृषारवैः
vṛṣāravaiḥ |
Dative |
वृषारवाय
vṛṣāravāya |
वृषारवाभ्याम्
vṛṣāravābhyām |
वृषारवेभ्यः
vṛṣāravebhyaḥ |
Ablative |
वृषारवात्
vṛṣāravāt |
वृषारवाभ्याम्
vṛṣāravābhyām |
वृषारवेभ्यः
vṛṣāravebhyaḥ |
Genitive |
वृषारवस्य
vṛṣāravasya |
वृषारवयोः
vṛṣāravayoḥ |
वृषारवाणाम्
vṛṣāravāṇām |
Locative |
वृषारवे
vṛṣārave |
वृषारवयोः
vṛṣāravayoḥ |
वृषारवेषु
vṛṣāraveṣu |