Sanskrit tools

Sanskrit declension


Declension of वृषाण vṛṣāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषाणः vṛṣāṇaḥ
वृषाणौ vṛṣāṇau
वृषाणाः vṛṣāṇāḥ
Vocative वृषाण vṛṣāṇa
वृषाणौ vṛṣāṇau
वृषाणाः vṛṣāṇāḥ
Accusative वृषाणम् vṛṣāṇam
वृषाणौ vṛṣāṇau
वृषाणान् vṛṣāṇān
Instrumental वृषाणेन vṛṣāṇena
वृषाणाभ्याम् vṛṣāṇābhyām
वृषाणैः vṛṣāṇaiḥ
Dative वृषाणाय vṛṣāṇāya
वृषाणाभ्याम् vṛṣāṇābhyām
वृषाणेभ्यः vṛṣāṇebhyaḥ
Ablative वृषाणात् vṛṣāṇāt
वृषाणाभ्याम् vṛṣāṇābhyām
वृषाणेभ्यः vṛṣāṇebhyaḥ
Genitive वृषाणस्य vṛṣāṇasya
वृषाणयोः vṛṣāṇayoḥ
वृषाणानाम् vṛṣāṇānām
Locative वृषाणे vṛṣāṇe
वृषाणयोः vṛṣāṇayoḥ
वृषाणेषु vṛṣāṇeṣu