Sanskrit tools

Sanskrit declension


Declension of वृषायण vṛṣāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषायणः vṛṣāyaṇaḥ
वृषायणौ vṛṣāyaṇau
वृषायणाः vṛṣāyaṇāḥ
Vocative वृषायण vṛṣāyaṇa
वृषायणौ vṛṣāyaṇau
वृषायणाः vṛṣāyaṇāḥ
Accusative वृषायणम् vṛṣāyaṇam
वृषायणौ vṛṣāyaṇau
वृषायणान् vṛṣāyaṇān
Instrumental वृषायणेन vṛṣāyaṇena
वृषायणाभ्याम् vṛṣāyaṇābhyām
वृषायणैः vṛṣāyaṇaiḥ
Dative वृषायणाय vṛṣāyaṇāya
वृषायणाभ्याम् vṛṣāyaṇābhyām
वृषायणेभ्यः vṛṣāyaṇebhyaḥ
Ablative वृषायणात् vṛṣāyaṇāt
वृषायणाभ्याम् vṛṣāyaṇābhyām
वृषायणेभ्यः vṛṣāyaṇebhyaḥ
Genitive वृषायणस्य vṛṣāyaṇasya
वृषायणयोः vṛṣāyaṇayoḥ
वृषायणानाम् vṛṣāyaṇānām
Locative वृषायणे vṛṣāyaṇe
वृषायणयोः vṛṣāyaṇayoḥ
वृषायणेषु vṛṣāyaṇeṣu