Sanskrit tools

Sanskrit declension


Declension of वृषिन् vṛṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वृषी vṛṣī
वृषिणौ vṛṣiṇau
वृषिणः vṛṣiṇaḥ
Vocative वृषिन् vṛṣin
वृषिणौ vṛṣiṇau
वृषिणः vṛṣiṇaḥ
Accusative वृषिणम् vṛṣiṇam
वृषिणौ vṛṣiṇau
वृषिणः vṛṣiṇaḥ
Instrumental वृषिणा vṛṣiṇā
वृषिभ्याम् vṛṣibhyām
वृषिभिः vṛṣibhiḥ
Dative वृषिणे vṛṣiṇe
वृषिभ्याम् vṛṣibhyām
वृषिभ्यः vṛṣibhyaḥ
Ablative वृषिणः vṛṣiṇaḥ
वृषिभ्याम् vṛṣibhyām
वृषिभ्यः vṛṣibhyaḥ
Genitive वृषिणः vṛṣiṇaḥ
वृषिणोः vṛṣiṇoḥ
वृषिणम् vṛṣiṇam
Locative वृषिणि vṛṣiṇi
वृषिणोः vṛṣiṇoḥ
वृषिषु vṛṣiṣu