Sanskrit tools

Sanskrit declension


Declension of वृष्टा vṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टा vṛṣṭā
वृष्टे vṛṣṭe
वृष्टाः vṛṣṭāḥ
Vocative वृष्टे vṛṣṭe
वृष्टे vṛṣṭe
वृष्टाः vṛṣṭāḥ
Accusative वृष्टाम् vṛṣṭām
वृष्टे vṛṣṭe
वृष्टाः vṛṣṭāḥ
Instrumental वृष्टया vṛṣṭayā
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टाभिः vṛṣṭābhiḥ
Dative वृष्टायै vṛṣṭāyai
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टाभ्यः vṛṣṭābhyaḥ
Ablative वृष्टायाः vṛṣṭāyāḥ
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टाभ्यः vṛṣṭābhyaḥ
Genitive वृष्टायाः vṛṣṭāyāḥ
वृष्टयोः vṛṣṭayoḥ
वृष्टानाम् vṛṣṭānām
Locative वृष्टायाम् vṛṣṭāyām
वृष्टयोः vṛṣṭayoḥ
वृष्टासु vṛṣṭāsu