Sanskrit tools

Sanskrit declension


Declension of वृष्ट vṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टः vṛṣṭaḥ
वृष्टौ vṛṣṭau
वृष्टाः vṛṣṭāḥ
Vocative वृष्ट vṛṣṭa
वृष्टौ vṛṣṭau
वृष्टाः vṛṣṭāḥ
Accusative वृष्टम् vṛṣṭam
वृष्टौ vṛṣṭau
वृष्टान् vṛṣṭān
Instrumental वृष्टेन vṛṣṭena
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टैः vṛṣṭaiḥ
Dative वृष्टाय vṛṣṭāya
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टेभ्यः vṛṣṭebhyaḥ
Ablative वृष्टात् vṛṣṭāt
वृष्टाभ्याम् vṛṣṭābhyām
वृष्टेभ्यः vṛṣṭebhyaḥ
Genitive वृष्टस्य vṛṣṭasya
वृष्टयोः vṛṣṭayoḥ
वृष्टानाम् vṛṣṭānām
Locative वृष्टे vṛṣṭe
वृष्टयोः vṛṣṭayoḥ
वृष्टेषु vṛṣṭeṣu