Sanskrit tools

Sanskrit declension


Declension of वृष्टधर्म vṛṣṭadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टधर्मः vṛṣṭadharmaḥ
वृष्टधर्मौ vṛṣṭadharmau
वृष्टधर्माः vṛṣṭadharmāḥ
Vocative वृष्टधर्म vṛṣṭadharma
वृष्टधर्मौ vṛṣṭadharmau
वृष्टधर्माः vṛṣṭadharmāḥ
Accusative वृष्टधर्मम् vṛṣṭadharmam
वृष्टधर्मौ vṛṣṭadharmau
वृष्टधर्मान् vṛṣṭadharmān
Instrumental वृष्टधर्मेण vṛṣṭadharmeṇa
वृष्टधर्माभ्याम् vṛṣṭadharmābhyām
वृष्टधर्मैः vṛṣṭadharmaiḥ
Dative वृष्टधर्माय vṛṣṭadharmāya
वृष्टधर्माभ्याम् vṛṣṭadharmābhyām
वृष्टधर्मेभ्यः vṛṣṭadharmebhyaḥ
Ablative वृष्टधर्मात् vṛṣṭadharmāt
वृष्टधर्माभ्याम् vṛṣṭadharmābhyām
वृष्टधर्मेभ्यः vṛṣṭadharmebhyaḥ
Genitive वृष्टधर्मस्य vṛṣṭadharmasya
वृष्टधर्मयोः vṛṣṭadharmayoḥ
वृष्टधर्माणाम् vṛṣṭadharmāṇām
Locative वृष्टधर्मे vṛṣṭadharme
वृष्टधर्मयोः vṛṣṭadharmayoḥ
वृष्टधर्मेषु vṛṣṭadharmeṣu