| Singular | Dual | Plural |
Nominative |
वृष्टधर्मः
vṛṣṭadharmaḥ
|
वृष्टधर्मौ
vṛṣṭadharmau
|
वृष्टधर्माः
vṛṣṭadharmāḥ
|
Vocative |
वृष्टधर्म
vṛṣṭadharma
|
वृष्टधर्मौ
vṛṣṭadharmau
|
वृष्टधर्माः
vṛṣṭadharmāḥ
|
Accusative |
वृष्टधर्मम्
vṛṣṭadharmam
|
वृष्टधर्मौ
vṛṣṭadharmau
|
वृष्टधर्मान्
vṛṣṭadharmān
|
Instrumental |
वृष्टधर्मेण
vṛṣṭadharmeṇa
|
वृष्टधर्माभ्याम्
vṛṣṭadharmābhyām
|
वृष्टधर्मैः
vṛṣṭadharmaiḥ
|
Dative |
वृष्टधर्माय
vṛṣṭadharmāya
|
वृष्टधर्माभ्याम्
vṛṣṭadharmābhyām
|
वृष्टधर्मेभ्यः
vṛṣṭadharmebhyaḥ
|
Ablative |
वृष्टधर्मात्
vṛṣṭadharmāt
|
वृष्टधर्माभ्याम्
vṛṣṭadharmābhyām
|
वृष्टधर्मेभ्यः
vṛṣṭadharmebhyaḥ
|
Genitive |
वृष्टधर्मस्य
vṛṣṭadharmasya
|
वृष्टधर्मयोः
vṛṣṭadharmayoḥ
|
वृष्टधर्माणाम्
vṛṣṭadharmāṇām
|
Locative |
वृष्टधर्मे
vṛṣṭadharme
|
वृष्टधर्मयोः
vṛṣṭadharmayoḥ
|
वृष्टधर्मेषु
vṛṣṭadharmeṣu
|