Sanskrit tools

Sanskrit declension


Declension of वृष्टि vṛṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिः vṛṣṭiḥ
वृष्टी vṛṣṭī
वृष्टयः vṛṣṭayaḥ
Vocative वृष्टे vṛṣṭe
वृष्टी vṛṣṭī
वृष्टयः vṛṣṭayaḥ
Accusative वृष्टिम् vṛṣṭim
वृष्टी vṛṣṭī
वृष्टीन् vṛṣṭīn
Instrumental वृष्टिना vṛṣṭinā
वृष्टिभ्याम् vṛṣṭibhyām
वृष्टिभिः vṛṣṭibhiḥ
Dative वृष्टये vṛṣṭaye
वृष्टिभ्याम् vṛṣṭibhyām
वृष्टिभ्यः vṛṣṭibhyaḥ
Ablative वृष्टेः vṛṣṭeḥ
वृष्टिभ्याम् vṛṣṭibhyām
वृष्टिभ्यः vṛṣṭibhyaḥ
Genitive वृष्टेः vṛṣṭeḥ
वृष्ट्योः vṛṣṭyoḥ
वृष्टीनाम् vṛṣṭīnām
Locative वृष्टौ vṛṣṭau
वृष्ट्योः vṛṣṭyoḥ
वृष्टिषु vṛṣṭiṣu