Sanskrit tools

Sanskrit declension


Declension of वृष्टिकर vṛṣṭikara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिकरः vṛṣṭikaraḥ
वृष्टिकरौ vṛṣṭikarau
वृष्टिकराः vṛṣṭikarāḥ
Vocative वृष्टिकर vṛṣṭikara
वृष्टिकरौ vṛṣṭikarau
वृष्टिकराः vṛṣṭikarāḥ
Accusative वृष्टिकरम् vṛṣṭikaram
वृष्टिकरौ vṛṣṭikarau
वृष्टिकरान् vṛṣṭikarān
Instrumental वृष्टिकरेण vṛṣṭikareṇa
वृष्टिकराभ्याम् vṛṣṭikarābhyām
वृष्टिकरैः vṛṣṭikaraiḥ
Dative वृष्टिकराय vṛṣṭikarāya
वृष्टिकराभ्याम् vṛṣṭikarābhyām
वृष्टिकरेभ्यः vṛṣṭikarebhyaḥ
Ablative वृष्टिकरात् vṛṣṭikarāt
वृष्टिकराभ्याम् vṛṣṭikarābhyām
वृष्टिकरेभ्यः vṛṣṭikarebhyaḥ
Genitive वृष्टिकरस्य vṛṣṭikarasya
वृष्टिकरयोः vṛṣṭikarayoḥ
वृष्टिकराणाम् vṛṣṭikarāṇām
Locative वृष्टिकरे vṛṣṭikare
वृष्टिकरयोः vṛṣṭikarayoḥ
वृष्टिकरेषु vṛṣṭikareṣu