Sanskrit tools

Sanskrit declension


Declension of वृष्टिकरेन्द्रप्रकरण vṛṣṭikarendraprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिकरेन्द्रप्रकरणम् vṛṣṭikarendraprakaraṇam
वृष्टिकरेन्द्रप्रकरणे vṛṣṭikarendraprakaraṇe
वृष्टिकरेन्द्रप्रकरणानि vṛṣṭikarendraprakaraṇāni
Vocative वृष्टिकरेन्द्रप्रकरण vṛṣṭikarendraprakaraṇa
वृष्टिकरेन्द्रप्रकरणे vṛṣṭikarendraprakaraṇe
वृष्टिकरेन्द्रप्रकरणानि vṛṣṭikarendraprakaraṇāni
Accusative वृष्टिकरेन्द्रप्रकरणम् vṛṣṭikarendraprakaraṇam
वृष्टिकरेन्द्रप्रकरणे vṛṣṭikarendraprakaraṇe
वृष्टिकरेन्द्रप्रकरणानि vṛṣṭikarendraprakaraṇāni
Instrumental वृष्टिकरेन्द्रप्रकरणेन vṛṣṭikarendraprakaraṇena
वृष्टिकरेन्द्रप्रकरणाभ्याम् vṛṣṭikarendraprakaraṇābhyām
वृष्टिकरेन्द्रप्रकरणैः vṛṣṭikarendraprakaraṇaiḥ
Dative वृष्टिकरेन्द्रप्रकरणाय vṛṣṭikarendraprakaraṇāya
वृष्टिकरेन्द्रप्रकरणाभ्याम् vṛṣṭikarendraprakaraṇābhyām
वृष्टिकरेन्द्रप्रकरणेभ्यः vṛṣṭikarendraprakaraṇebhyaḥ
Ablative वृष्टिकरेन्द्रप्रकरणात् vṛṣṭikarendraprakaraṇāt
वृष्टिकरेन्द्रप्रकरणाभ्याम् vṛṣṭikarendraprakaraṇābhyām
वृष्टिकरेन्द्रप्रकरणेभ्यः vṛṣṭikarendraprakaraṇebhyaḥ
Genitive वृष्टिकरेन्द्रप्रकरणस्य vṛṣṭikarendraprakaraṇasya
वृष्टिकरेन्द्रप्रकरणयोः vṛṣṭikarendraprakaraṇayoḥ
वृष्टिकरेन्द्रप्रकरणानाम् vṛṣṭikarendraprakaraṇānām
Locative वृष्टिकरेन्द्रप्रकरणे vṛṣṭikarendraprakaraṇe
वृष्टिकरेन्द्रप्रकरणयोः vṛṣṭikarendraprakaraṇayoḥ
वृष्टिकरेन्द्रप्रकरणेषु vṛṣṭikarendraprakaraṇeṣu