| Singular | Dual | Plural |
Nominative |
वृष्टिकरेन्द्रप्रकरणम्
vṛṣṭikarendraprakaraṇam
|
वृष्टिकरेन्द्रप्रकरणे
vṛṣṭikarendraprakaraṇe
|
वृष्टिकरेन्द्रप्रकरणानि
vṛṣṭikarendraprakaraṇāni
|
Vocative |
वृष्टिकरेन्द्रप्रकरण
vṛṣṭikarendraprakaraṇa
|
वृष्टिकरेन्द्रप्रकरणे
vṛṣṭikarendraprakaraṇe
|
वृष्टिकरेन्द्रप्रकरणानि
vṛṣṭikarendraprakaraṇāni
|
Accusative |
वृष्टिकरेन्द्रप्रकरणम्
vṛṣṭikarendraprakaraṇam
|
वृष्टिकरेन्द्रप्रकरणे
vṛṣṭikarendraprakaraṇe
|
वृष्टिकरेन्द्रप्रकरणानि
vṛṣṭikarendraprakaraṇāni
|
Instrumental |
वृष्टिकरेन्द्रप्रकरणेन
vṛṣṭikarendraprakaraṇena
|
वृष्टिकरेन्द्रप्रकरणाभ्याम्
vṛṣṭikarendraprakaraṇābhyām
|
वृष्टिकरेन्द्रप्रकरणैः
vṛṣṭikarendraprakaraṇaiḥ
|
Dative |
वृष्टिकरेन्द्रप्रकरणाय
vṛṣṭikarendraprakaraṇāya
|
वृष्टिकरेन्द्रप्रकरणाभ्याम्
vṛṣṭikarendraprakaraṇābhyām
|
वृष्टिकरेन्द्रप्रकरणेभ्यः
vṛṣṭikarendraprakaraṇebhyaḥ
|
Ablative |
वृष्टिकरेन्द्रप्रकरणात्
vṛṣṭikarendraprakaraṇāt
|
वृष्टिकरेन्द्रप्रकरणाभ्याम्
vṛṣṭikarendraprakaraṇābhyām
|
वृष्टिकरेन्द्रप्रकरणेभ्यः
vṛṣṭikarendraprakaraṇebhyaḥ
|
Genitive |
वृष्टिकरेन्द्रप्रकरणस्य
vṛṣṭikarendraprakaraṇasya
|
वृष्टिकरेन्द्रप्रकरणयोः
vṛṣṭikarendraprakaraṇayoḥ
|
वृष्टिकरेन्द्रप्रकरणानाम्
vṛṣṭikarendraprakaraṇānām
|
Locative |
वृष्टिकरेन्द्रप्रकरणे
vṛṣṭikarendraprakaraṇe
|
वृष्टिकरेन्द्रप्रकरणयोः
vṛṣṭikarendraprakaraṇayoḥ
|
वृष्टिकरेन्द्रप्रकरणेषु
vṛṣṭikarendraprakaraṇeṣu
|