Sanskrit tools

Sanskrit declension


Declension of वृष्टिकामा vṛṣṭikāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिकामा vṛṣṭikāmā
वृष्टिकामे vṛṣṭikāme
वृष्टिकामाः vṛṣṭikāmāḥ
Vocative वृष्टिकामे vṛṣṭikāme
वृष्टिकामे vṛṣṭikāme
वृष्टिकामाः vṛṣṭikāmāḥ
Accusative वृष्टिकामाम् vṛṣṭikāmām
वृष्टिकामे vṛṣṭikāme
वृष्टिकामाः vṛṣṭikāmāḥ
Instrumental वृष्टिकामया vṛṣṭikāmayā
वृष्टिकामाभ्याम् vṛṣṭikāmābhyām
वृष्टिकामाभिः vṛṣṭikāmābhiḥ
Dative वृष्टिकामायै vṛṣṭikāmāyai
वृष्टिकामाभ्याम् vṛṣṭikāmābhyām
वृष्टिकामाभ्यः vṛṣṭikāmābhyaḥ
Ablative वृष्टिकामायाः vṛṣṭikāmāyāḥ
वृष्टिकामाभ्याम् vṛṣṭikāmābhyām
वृष्टिकामाभ्यः vṛṣṭikāmābhyaḥ
Genitive वृष्टिकामायाः vṛṣṭikāmāyāḥ
वृष्टिकामयोः vṛṣṭikāmayoḥ
वृष्टिकामानाम् vṛṣṭikāmānām
Locative वृष्टिकामायाम् vṛṣṭikāmāyām
वृष्टिकामयोः vṛṣṭikāmayoḥ
वृष्टिकामासु vṛṣṭikāmāsu