Sanskrit tools

Sanskrit declension


Declension of वृष्टिकामना vṛṣṭikāmanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिकामना vṛṣṭikāmanā
वृष्टिकामने vṛṣṭikāmane
वृष्टिकामनाः vṛṣṭikāmanāḥ
Vocative वृष्टिकामने vṛṣṭikāmane
वृष्टिकामने vṛṣṭikāmane
वृष्टिकामनाः vṛṣṭikāmanāḥ
Accusative वृष्टिकामनाम् vṛṣṭikāmanām
वृष्टिकामने vṛṣṭikāmane
वृष्टिकामनाः vṛṣṭikāmanāḥ
Instrumental वृष्टिकामनया vṛṣṭikāmanayā
वृष्टिकामनाभ्याम् vṛṣṭikāmanābhyām
वृष्टिकामनाभिः vṛṣṭikāmanābhiḥ
Dative वृष्टिकामनायै vṛṣṭikāmanāyai
वृष्टिकामनाभ्याम् vṛṣṭikāmanābhyām
वृष्टिकामनाभ्यः vṛṣṭikāmanābhyaḥ
Ablative वृष्टिकामनायाः vṛṣṭikāmanāyāḥ
वृष्टिकामनाभ्याम् vṛṣṭikāmanābhyām
वृष्टिकामनाभ्यः vṛṣṭikāmanābhyaḥ
Genitive वृष्टिकामनायाः vṛṣṭikāmanāyāḥ
वृष्टिकामनयोः vṛṣṭikāmanayoḥ
वृष्टिकामनानाम् vṛṣṭikāmanānām
Locative वृष्टिकामनायाम् vṛṣṭikāmanāyām
वृष्टिकामनयोः vṛṣṭikāmanayoḥ
वृष्टिकामनासु vṛṣṭikāmanāsu