Sanskrit tools

Sanskrit declension


Declension of वृष्टिजीवन vṛṣṭijīvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिजीवनः vṛṣṭijīvanaḥ
वृष्टिजीवनौ vṛṣṭijīvanau
वृष्टिजीवनाः vṛṣṭijīvanāḥ
Vocative वृष्टिजीवन vṛṣṭijīvana
वृष्टिजीवनौ vṛṣṭijīvanau
वृष्टिजीवनाः vṛṣṭijīvanāḥ
Accusative वृष्टिजीवनम् vṛṣṭijīvanam
वृष्टिजीवनौ vṛṣṭijīvanau
वृष्टिजीवनान् vṛṣṭijīvanān
Instrumental वृष्टिजीवनेन vṛṣṭijīvanena
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनैः vṛṣṭijīvanaiḥ
Dative वृष्टिजीवनाय vṛṣṭijīvanāya
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनेभ्यः vṛṣṭijīvanebhyaḥ
Ablative वृष्टिजीवनात् vṛṣṭijīvanāt
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनेभ्यः vṛṣṭijīvanebhyaḥ
Genitive वृष्टिजीवनस्य vṛṣṭijīvanasya
वृष्टिजीवनयोः vṛṣṭijīvanayoḥ
वृष्टिजीवनानाम् vṛṣṭijīvanānām
Locative वृष्टिजीवने vṛṣṭijīvane
वृष्टिजीवनयोः vṛṣṭijīvanayoḥ
वृष्टिजीवनेषु vṛṣṭijīvaneṣu