| Singular | Dual | Plural |
Nominative |
वृष्टिजीवनः
vṛṣṭijīvanaḥ
|
वृष्टिजीवनौ
vṛṣṭijīvanau
|
वृष्टिजीवनाः
vṛṣṭijīvanāḥ
|
Vocative |
वृष्टिजीवन
vṛṣṭijīvana
|
वृष्टिजीवनौ
vṛṣṭijīvanau
|
वृष्टिजीवनाः
vṛṣṭijīvanāḥ
|
Accusative |
वृष्टिजीवनम्
vṛṣṭijīvanam
|
वृष्टिजीवनौ
vṛṣṭijīvanau
|
वृष्टिजीवनान्
vṛṣṭijīvanān
|
Instrumental |
वृष्टिजीवनेन
vṛṣṭijīvanena
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनैः
vṛṣṭijīvanaiḥ
|
Dative |
वृष्टिजीवनाय
vṛṣṭijīvanāya
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनेभ्यः
vṛṣṭijīvanebhyaḥ
|
Ablative |
वृष्टिजीवनात्
vṛṣṭijīvanāt
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनेभ्यः
vṛṣṭijīvanebhyaḥ
|
Genitive |
वृष्टिजीवनस्य
vṛṣṭijīvanasya
|
वृष्टिजीवनयोः
vṛṣṭijīvanayoḥ
|
वृष्टिजीवनानाम्
vṛṣṭijīvanānām
|
Locative |
वृष्टिजीवने
vṛṣṭijīvane
|
वृष्टिजीवनयोः
vṛṣṭijīvanayoḥ
|
वृष्टिजीवनेषु
vṛṣṭijīvaneṣu
|