Sanskrit tools

Sanskrit declension


Declension of वृष्टिता vṛṣṭitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिता vṛṣṭitā
वृष्टिते vṛṣṭite
वृष्टिताः vṛṣṭitāḥ
Vocative वृष्टिते vṛṣṭite
वृष्टिते vṛṣṭite
वृष्टिताः vṛṣṭitāḥ
Accusative वृष्टिताम् vṛṣṭitām
वृष्टिते vṛṣṭite
वृष्टिताः vṛṣṭitāḥ
Instrumental वृष्टितया vṛṣṭitayā
वृष्टिताभ्याम् vṛṣṭitābhyām
वृष्टिताभिः vṛṣṭitābhiḥ
Dative वृष्टितायै vṛṣṭitāyai
वृष्टिताभ्याम् vṛṣṭitābhyām
वृष्टिताभ्यः vṛṣṭitābhyaḥ
Ablative वृष्टितायाः vṛṣṭitāyāḥ
वृष्टिताभ्याम् vṛṣṭitābhyām
वृष्टिताभ्यः vṛṣṭitābhyaḥ
Genitive वृष्टितायाः vṛṣṭitāyāḥ
वृष्टितयोः vṛṣṭitayoḥ
वृष्टितानाम् vṛṣṭitānām
Locative वृष्टितायाम् vṛṣṭitāyām
वृष्टितयोः vṛṣṭitayoḥ
वृष्टितासु vṛṣṭitāsu