Sanskrit tools

Sanskrit declension


Declension of वृष्टिद्यावन् vṛṣṭidyāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative वृष्टिद्यावा vṛṣṭidyāvā
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्यावानः vṛṣṭidyāvānaḥ
Vocative वृष्टिद्यावन् vṛṣṭidyāvan
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्यावानः vṛṣṭidyāvānaḥ
Accusative वृष्टिद्यावानम् vṛṣṭidyāvānam
वृष्टिद्यावानौ vṛṣṭidyāvānau
वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
Instrumental वृष्टिद्याव्ना vṛṣṭidyāvnā
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभिः vṛṣṭidyāvabhiḥ
Dative वृष्टिद्याव्ने vṛṣṭidyāvne
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभ्यः vṛṣṭidyāvabhyaḥ
Ablative वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
वृष्टिद्यावभ्याम् vṛṣṭidyāvabhyām
वृष्टिद्यावभ्यः vṛṣṭidyāvabhyaḥ
Genitive वृष्टिद्याव्नः vṛṣṭidyāvnaḥ
वृष्टिद्याव्नोः vṛṣṭidyāvnoḥ
वृष्टिद्याव्नाम् vṛṣṭidyāvnām
Locative वृष्टिद्याव्नि vṛṣṭidyāvni
वृष्टिद्यावनि vṛṣṭidyāvani
वृष्टिद्याव्नोः vṛṣṭidyāvnoḥ
वृष्टिद्यावसु vṛṣṭidyāvasu