Sanskrit tools

Sanskrit declension


Declension of वृष्टिद्यावा vṛṣṭidyāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिद्यावा vṛṣṭidyāvā
वृष्टिद्यावे vṛṣṭidyāve
वृष्टिद्यावाः vṛṣṭidyāvāḥ
Vocative वृष्टिद्यावे vṛṣṭidyāve
वृष्टिद्यावे vṛṣṭidyāve
वृष्टिद्यावाः vṛṣṭidyāvāḥ
Accusative वृष्टिद्यावाम् vṛṣṭidyāvām
वृष्टिद्यावे vṛṣṭidyāve
वृष्टिद्यावाः vṛṣṭidyāvāḥ
Instrumental वृष्टिद्यावया vṛṣṭidyāvayā
वृष्टिद्यावाभ्याम् vṛṣṭidyāvābhyām
वृष्टिद्यावाभिः vṛṣṭidyāvābhiḥ
Dative वृष्टिद्यावायै vṛṣṭidyāvāyai
वृष्टिद्यावाभ्याम् vṛṣṭidyāvābhyām
वृष्टिद्यावाभ्यः vṛṣṭidyāvābhyaḥ
Ablative वृष्टिद्यावायाः vṛṣṭidyāvāyāḥ
वृष्टिद्यावाभ्याम् vṛṣṭidyāvābhyām
वृष्टिद्यावाभ्यः vṛṣṭidyāvābhyaḥ
Genitive वृष्टिद्यावायाः vṛṣṭidyāvāyāḥ
वृष्टिद्यावयोः vṛṣṭidyāvayoḥ
वृष्टिद्यावानाम् vṛṣṭidyāvānām
Locative वृष्टिद्यावायाम् vṛṣṭidyāvāyām
वृष्टिद्यावयोः vṛṣṭidyāvayoḥ
वृष्टिद्यावासु vṛṣṭidyāvāsu