Sanskrit tools

Sanskrit declension


Declension of वृष्टिद्यो vṛṣṭidyo, f.

Reference(s): Müller p. 97, §218 - .
Müller p. 98, §219 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au and Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative वृष्टिद्यौः vṛṣṭidyauḥ
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्यावः vṛṣṭidyāvaḥ
Vocative वृष्टिद्यौः vṛṣṭidyauḥ
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्यावः vṛṣṭidyāvaḥ
Accusative वृष्टिद्याम् vṛṣṭidyām
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्याः vṛṣṭidyāḥ
Instrumental वृष्टिद्यवा vṛṣṭidyavā
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभिः vṛṣṭidyobhiḥ
Dative वृष्टिद्यवे vṛṣṭidyave
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभ्यः vṛṣṭidyobhyaḥ
Ablative वृष्टिद्योः vṛṣṭidyoḥ
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभ्यः vṛṣṭidyobhyaḥ
Genitive वृष्टिद्योः vṛṣṭidyoḥ
वृष्टिद्यवोः vṛṣṭidyavoḥ
वृष्टिद्यवाम् vṛṣṭidyavām
Locative वृष्टिद्यवि vṛṣṭidyavi
वृष्टिद्यवोः vṛṣṭidyavoḥ
वृष्टिद्योषु vṛṣṭidyoṣu