Sanskrit tools

Sanskrit declension


Declension of वृष्टिमत् vṛṣṭimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वृष्टिमान् vṛṣṭimān
वृष्टिमन्तौ vṛṣṭimantau
वृष्टिमन्तः vṛṣṭimantaḥ
Vocative वृष्टिमन् vṛṣṭiman
वृष्टिमन्तौ vṛṣṭimantau
वृष्टिमन्तः vṛṣṭimantaḥ
Accusative वृष्टिमन्तम् vṛṣṭimantam
वृष्टिमन्तौ vṛṣṭimantau
वृष्टिमतः vṛṣṭimataḥ
Instrumental वृष्टिमता vṛṣṭimatā
वृष्टिमद्भ्याम् vṛṣṭimadbhyām
वृष्टिमद्भिः vṛṣṭimadbhiḥ
Dative वृष्टिमते vṛṣṭimate
वृष्टिमद्भ्याम् vṛṣṭimadbhyām
वृष्टिमद्भ्यः vṛṣṭimadbhyaḥ
Ablative वृष्टिमतः vṛṣṭimataḥ
वृष्टिमद्भ्याम् vṛṣṭimadbhyām
वृष्टिमद्भ्यः vṛṣṭimadbhyaḥ
Genitive वृष्टिमतः vṛṣṭimataḥ
वृष्टिमतोः vṛṣṭimatoḥ
वृष्टिमताम् vṛṣṭimatām
Locative वृष्टिमति vṛṣṭimati
वृष्टिमतोः vṛṣṭimatoḥ
वृष्टिमत्सु vṛṣṭimatsu