Sanskrit tools

Sanskrit declension


Declension of वृष्टिमय vṛṣṭimaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिमयः vṛṣṭimayaḥ
वृष्टिमयौ vṛṣṭimayau
वृष्टिमयाः vṛṣṭimayāḥ
Vocative वृष्टिमय vṛṣṭimaya
वृष्टिमयौ vṛṣṭimayau
वृष्टिमयाः vṛṣṭimayāḥ
Accusative वृष्टिमयम् vṛṣṭimayam
वृष्टिमयौ vṛṣṭimayau
वृष्टिमयान् vṛṣṭimayān
Instrumental वृष्टिमयेन vṛṣṭimayena
वृष्टिमयाभ्याम् vṛṣṭimayābhyām
वृष्टिमयैः vṛṣṭimayaiḥ
Dative वृष्टिमयाय vṛṣṭimayāya
वृष्टिमयाभ्याम् vṛṣṭimayābhyām
वृष्टिमयेभ्यः vṛṣṭimayebhyaḥ
Ablative वृष्टिमयात् vṛṣṭimayāt
वृष्टिमयाभ्याम् vṛṣṭimayābhyām
वृष्टिमयेभ्यः vṛṣṭimayebhyaḥ
Genitive वृष्टिमयस्य vṛṣṭimayasya
वृष्टिमययोः vṛṣṭimayayoḥ
वृष्टिमयानाम् vṛṣṭimayānām
Locative वृष्टिमये vṛṣṭimaye
वृष्टिमययोः vṛṣṭimayayoḥ
वृष्टिमयेषु vṛṣṭimayeṣu