| Singular | Dual | Plural |
Nominative |
वृष्टिमारुतः
vṛṣṭimārutaḥ
|
वृष्टिमारुतौ
vṛṣṭimārutau
|
वृष्टिमारुताः
vṛṣṭimārutāḥ
|
Vocative |
वृष्टिमारुत
vṛṣṭimāruta
|
वृष्टिमारुतौ
vṛṣṭimārutau
|
वृष्टिमारुताः
vṛṣṭimārutāḥ
|
Accusative |
वृष्टिमारुतम्
vṛṣṭimārutam
|
वृष्टिमारुतौ
vṛṣṭimārutau
|
वृष्टिमारुतान्
vṛṣṭimārutān
|
Instrumental |
वृष्टिमारुतेन
vṛṣṭimārutena
|
वृष्टिमारुताभ्याम्
vṛṣṭimārutābhyām
|
वृष्टिमारुतैः
vṛṣṭimārutaiḥ
|
Dative |
वृष्टिमारुताय
vṛṣṭimārutāya
|
वृष्टिमारुताभ्याम्
vṛṣṭimārutābhyām
|
वृष्टिमारुतेभ्यः
vṛṣṭimārutebhyaḥ
|
Ablative |
वृष्टिमारुतात्
vṛṣṭimārutāt
|
वृष्टिमारुताभ्याम्
vṛṣṭimārutābhyām
|
वृष्टिमारुतेभ्यः
vṛṣṭimārutebhyaḥ
|
Genitive |
वृष्टिमारुतस्य
vṛṣṭimārutasya
|
वृष्टिमारुतयोः
vṛṣṭimārutayoḥ
|
वृष्टिमारुतानाम्
vṛṣṭimārutānām
|
Locative |
वृष्टिमारुते
vṛṣṭimārute
|
वृष्टिमारुतयोः
vṛṣṭimārutayoḥ
|
वृष्टिमारुतेषु
vṛṣṭimāruteṣu
|