Singular | Dual | Plural | |
Nominative |
वृष्टिवनिः
vṛṣṭivaniḥ |
वृष्टिवनी
vṛṣṭivanī |
वृष्टिवनयः
vṛṣṭivanayaḥ |
Vocative |
वृष्टिवने
vṛṣṭivane |
वृष्टिवनी
vṛṣṭivanī |
वृष्टिवनयः
vṛṣṭivanayaḥ |
Accusative |
वृष्टिवनिम्
vṛṣṭivanim |
वृष्टिवनी
vṛṣṭivanī |
वृष्टिवनीः
vṛṣṭivanīḥ |
Instrumental |
वृष्टिवन्या
vṛṣṭivanyā |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभिः
vṛṣṭivanibhiḥ |
Dative |
वृष्टिवनये
vṛṣṭivanaye वृष्टिवन्यै vṛṣṭivanyai |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ |
Ablative |
वृष्टिवनेः
vṛṣṭivaneḥ वृष्टिवन्याः vṛṣṭivanyāḥ |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ |
Genitive |
वृष्टिवनेः
vṛṣṭivaneḥ वृष्टिवन्याः vṛṣṭivanyāḥ |
वृष्टिवन्योः
vṛṣṭivanyoḥ |
वृष्टिवनीनाम्
vṛṣṭivanīnām |
Locative |
वृष्टिवनौ
vṛṣṭivanau वृष्टिवन्याम् vṛṣṭivanyām |
वृष्टिवन्योः
vṛṣṭivanyoḥ |
वृष्टिवनिषु
vṛṣṭivaniṣu |