| Singular | Dual | Plural |
Nominative |
वृष्टिवातः
vṛṣṭivātaḥ
|
वृष्टिवातौ
vṛṣṭivātau
|
वृष्टिवाताः
vṛṣṭivātāḥ
|
Vocative |
वृष्टिवात
vṛṣṭivāta
|
वृष्टिवातौ
vṛṣṭivātau
|
वृष्टिवाताः
vṛṣṭivātāḥ
|
Accusative |
वृष्टिवातम्
vṛṣṭivātam
|
वृष्टिवातौ
vṛṣṭivātau
|
वृष्टिवातान्
vṛṣṭivātān
|
Instrumental |
वृष्टिवातेन
vṛṣṭivātena
|
वृष्टिवाताभ्याम्
vṛṣṭivātābhyām
|
वृष्टिवातैः
vṛṣṭivātaiḥ
|
Dative |
वृष्टिवाताय
vṛṣṭivātāya
|
वृष्टिवाताभ्याम्
vṛṣṭivātābhyām
|
वृष्टिवातेभ्यः
vṛṣṭivātebhyaḥ
|
Ablative |
वृष्टिवातात्
vṛṣṭivātāt
|
वृष्टिवाताभ्याम्
vṛṣṭivātābhyām
|
वृष्टिवातेभ्यः
vṛṣṭivātebhyaḥ
|
Genitive |
वृष्टिवातस्य
vṛṣṭivātasya
|
वृष्टिवातयोः
vṛṣṭivātayoḥ
|
वृष्टिवातानाम्
vṛṣṭivātānām
|
Locative |
वृष्टिवाते
vṛṣṭivāte
|
वृष्टिवातयोः
vṛṣṭivātayoḥ
|
वृष्टिवातेषु
vṛṣṭivāteṣu
|