Sanskrit tools

Sanskrit declension


Declension of वृष्टिवात vṛṣṭivāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिवातः vṛṣṭivātaḥ
वृष्टिवातौ vṛṣṭivātau
वृष्टिवाताः vṛṣṭivātāḥ
Vocative वृष्टिवात vṛṣṭivāta
वृष्टिवातौ vṛṣṭivātau
वृष्टिवाताः vṛṣṭivātāḥ
Accusative वृष्टिवातम् vṛṣṭivātam
वृष्टिवातौ vṛṣṭivātau
वृष्टिवातान् vṛṣṭivātān
Instrumental वृष्टिवातेन vṛṣṭivātena
वृष्टिवाताभ्याम् vṛṣṭivātābhyām
वृष्टिवातैः vṛṣṭivātaiḥ
Dative वृष्टिवाताय vṛṣṭivātāya
वृष्टिवाताभ्याम् vṛṣṭivātābhyām
वृष्टिवातेभ्यः vṛṣṭivātebhyaḥ
Ablative वृष्टिवातात् vṛṣṭivātāt
वृष्टिवाताभ्याम् vṛṣṭivātābhyām
वृष्टिवातेभ्यः vṛṣṭivātebhyaḥ
Genitive वृष्टिवातस्य vṛṣṭivātasya
वृष्टिवातयोः vṛṣṭivātayoḥ
वृष्टिवातानाम् vṛṣṭivātānām
Locative वृष्टिवाते vṛṣṭivāte
वृष्टिवातयोः vṛṣṭivātayoḥ
वृष्टिवातेषु vṛṣṭivāteṣu