Sanskrit tools

Sanskrit declension


Declension of वृष्टिसनि vṛṣṭisani, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिसनिः vṛṣṭisaniḥ
वृष्टिसनी vṛṣṭisanī
वृष्टिसनयः vṛṣṭisanayaḥ
Vocative वृष्टिसने vṛṣṭisane
वृष्टिसनी vṛṣṭisanī
वृष्टिसनयः vṛṣṭisanayaḥ
Accusative वृष्टिसनिम् vṛṣṭisanim
वृष्टिसनी vṛṣṭisanī
वृष्टिसनीन् vṛṣṭisanīn
Instrumental वृष्टिसनिना vṛṣṭisaninā
वृष्टिसनिभ्याम् vṛṣṭisanibhyām
वृष्टिसनिभिः vṛṣṭisanibhiḥ
Dative वृष्टिसनये vṛṣṭisanaye
वृष्टिसनिभ्याम् vṛṣṭisanibhyām
वृष्टिसनिभ्यः vṛṣṭisanibhyaḥ
Ablative वृष्टिसनेः vṛṣṭisaneḥ
वृष्टिसनिभ्याम् vṛṣṭisanibhyām
वृष्टिसनिभ्यः vṛṣṭisanibhyaḥ
Genitive वृष्टिसनेः vṛṣṭisaneḥ
वृष्टिसन्योः vṛṣṭisanyoḥ
वृष्टिसनीनाम् vṛṣṭisanīnām
Locative वृष्टिसनौ vṛṣṭisanau
वृष्टिसन्योः vṛṣṭisanyoḥ
वृष्टिसनिषु vṛṣṭisaniṣu