Sanskrit tools

Sanskrit declension


Declension of वृष्टिहव्य vṛṣṭihavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिहव्यः vṛṣṭihavyaḥ
वृष्टिहव्यौ vṛṣṭihavyau
वृष्टिहव्याः vṛṣṭihavyāḥ
Vocative वृष्टिहव्य vṛṣṭihavya
वृष्टिहव्यौ vṛṣṭihavyau
वृष्टिहव्याः vṛṣṭihavyāḥ
Accusative वृष्टिहव्यम् vṛṣṭihavyam
वृष्टिहव्यौ vṛṣṭihavyau
वृष्टिहव्यान् vṛṣṭihavyān
Instrumental वृष्टिहव्येन vṛṣṭihavyena
वृष्टिहव्याभ्याम् vṛṣṭihavyābhyām
वृष्टिहव्यैः vṛṣṭihavyaiḥ
Dative वृष्टिहव्याय vṛṣṭihavyāya
वृष्टिहव्याभ्याम् vṛṣṭihavyābhyām
वृष्टिहव्येभ्यः vṛṣṭihavyebhyaḥ
Ablative वृष्टिहव्यात् vṛṣṭihavyāt
वृष्टिहव्याभ्याम् vṛṣṭihavyābhyām
वृष्टिहव्येभ्यः vṛṣṭihavyebhyaḥ
Genitive वृष्टिहव्यस्य vṛṣṭihavyasya
वृष्टिहव्ययोः vṛṣṭihavyayoḥ
वृष्टिहव्यानाम् vṛṣṭihavyānām
Locative वृष्टिहव्ये vṛṣṭihavye
वृष्टिहव्ययोः vṛṣṭihavyayoḥ
वृष्टिहव्येषु vṛṣṭihavyeṣu