Sanskrit tools

Sanskrit declension


Declension of वृष्ट्यम्बु vṛṣṭyambu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्ट्यम्बु vṛṣṭyambu
वृष्ट्यम्बुनी vṛṣṭyambunī
वृष्ट्यम्बूनि vṛṣṭyambūni
Vocative वृष्ट्यम्बो vṛṣṭyambo
वृष्ट्यम्बु vṛṣṭyambu
वृष्ट्यम्बुनी vṛṣṭyambunī
वृष्ट्यम्बूनि vṛṣṭyambūni
Accusative वृष्ट्यम्बु vṛṣṭyambu
वृष्ट्यम्बुनी vṛṣṭyambunī
वृष्ट्यम्बूनि vṛṣṭyambūni
Instrumental वृष्ट्यम्बुना vṛṣṭyambunā
वृष्ट्यम्बुभ्याम् vṛṣṭyambubhyām
वृष्ट्यम्बुभिः vṛṣṭyambubhiḥ
Dative वृष्ट्यम्बुने vṛṣṭyambune
वृष्ट्यम्बुभ्याम् vṛṣṭyambubhyām
वृष्ट्यम्बुभ्यः vṛṣṭyambubhyaḥ
Ablative वृष्ट्यम्बुनः vṛṣṭyambunaḥ
वृष्ट्यम्बुभ्याम् vṛṣṭyambubhyām
वृष्ट्यम्बुभ्यः vṛṣṭyambubhyaḥ
Genitive वृष्ट्यम्बुनः vṛṣṭyambunaḥ
वृष्ट्यम्बुनोः vṛṣṭyambunoḥ
वृष्ट्यम्बूनाम् vṛṣṭyambūnām
Locative वृष्ट्यम्बुनि vṛṣṭyambuni
वृष्ट्यम्बुनोः vṛṣṭyambunoḥ
वृष्ट्यम्बुषु vṛṣṭyambuṣu