Sanskrit tools

Sanskrit declension


Declension of वृष्ण vṛṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णः vṛṣṇaḥ
वृष्णौ vṛṣṇau
वृष्णाः vṛṣṇāḥ
Vocative वृष्ण vṛṣṇa
वृष्णौ vṛṣṇau
वृष्णाः vṛṣṇāḥ
Accusative वृष्णम् vṛṣṇam
वृष्णौ vṛṣṇau
वृष्णान् vṛṣṇān
Instrumental वृष्णेन vṛṣṇena
वृष्णाभ्याम् vṛṣṇābhyām
वृष्णैः vṛṣṇaiḥ
Dative वृष्णाय vṛṣṇāya
वृष्णाभ्याम् vṛṣṇābhyām
वृष्णेभ्यः vṛṣṇebhyaḥ
Ablative वृष्णात् vṛṣṇāt
वृष्णाभ्याम् vṛṣṇābhyām
वृष्णेभ्यः vṛṣṇebhyaḥ
Genitive वृष्णस्य vṛṣṇasya
वृष्णयोः vṛṣṇayoḥ
वृष्णानाम् vṛṣṇānām
Locative वृष्णे vṛṣṇe
वृष्णयोः vṛṣṇayoḥ
वृष्णेषु vṛṣṇeṣu