Sanskrit tools

Sanskrit declension


Declension of वृष्णि vṛṣṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णिः vṛṣṇiḥ
वृष्णी vṛṣṇī
वृष्णयः vṛṣṇayaḥ
Vocative वृष्णे vṛṣṇe
वृष्णी vṛṣṇī
वृष्णयः vṛṣṇayaḥ
Accusative वृष्णिम् vṛṣṇim
वृष्णी vṛṣṇī
वृष्णीः vṛṣṇīḥ
Instrumental वृष्ण्या vṛṣṇyā
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभिः vṛṣṇibhiḥ
Dative वृष्णये vṛṣṇaye
वृष्ण्यै vṛṣṇyai
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभ्यः vṛṣṇibhyaḥ
Ablative वृष्णेः vṛṣṇeḥ
वृष्ण्याः vṛṣṇyāḥ
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभ्यः vṛṣṇibhyaḥ
Genitive वृष्णेः vṛṣṇeḥ
वृष्ण्याः vṛṣṇyāḥ
वृष्ण्योः vṛṣṇyoḥ
वृष्णीनाम् vṛṣṇīnām
Locative वृष्णौ vṛṣṇau
वृष्ण्याम् vṛṣṇyām
वृष्ण्योः vṛṣṇyoḥ
वृष्णिषु vṛṣṇiṣu