Sanskrit tools

Sanskrit declension


Declension of वृष्णि vṛṣṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णि vṛṣṇi
वृष्णिनी vṛṣṇinī
वृष्णीनि vṛṣṇīni
Vocative वृष्णे vṛṣṇe
वृष्णि vṛṣṇi
वृष्णिनी vṛṣṇinī
वृष्णीनि vṛṣṇīni
Accusative वृष्णि vṛṣṇi
वृष्णिनी vṛṣṇinī
वृष्णीनि vṛṣṇīni
Instrumental वृष्णिना vṛṣṇinā
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभिः vṛṣṇibhiḥ
Dative वृष्णिने vṛṣṇine
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभ्यः vṛṣṇibhyaḥ
Ablative वृष्णिनः vṛṣṇinaḥ
वृष्णिभ्याम् vṛṣṇibhyām
वृष्णिभ्यः vṛṣṇibhyaḥ
Genitive वृष्णिनः vṛṣṇinaḥ
वृष्णिनोः vṛṣṇinoḥ
वृष्णीनाम् vṛṣṇīnām
Locative वृष्णिनि vṛṣṇini
वृष्णिनोः vṛṣṇinoḥ
वृष्णिषु vṛṣṇiṣu