Sanskrit tools

Sanskrit declension


Declension of वृष्णिगर्भ vṛṣṇigarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णिगर्भः vṛṣṇigarbhaḥ
वृष्णिगर्भौ vṛṣṇigarbhau
वृष्णिगर्भाः vṛṣṇigarbhāḥ
Vocative वृष्णिगर्भ vṛṣṇigarbha
वृष्णिगर्भौ vṛṣṇigarbhau
वृष्णिगर्भाः vṛṣṇigarbhāḥ
Accusative वृष्णिगर्भम् vṛṣṇigarbham
वृष्णिगर्भौ vṛṣṇigarbhau
वृष्णिगर्भान् vṛṣṇigarbhān
Instrumental वृष्णिगर्भेण vṛṣṇigarbheṇa
वृष्णिगर्भाभ्याम् vṛṣṇigarbhābhyām
वृष्णिगर्भैः vṛṣṇigarbhaiḥ
Dative वृष्णिगर्भाय vṛṣṇigarbhāya
वृष्णिगर्भाभ्याम् vṛṣṇigarbhābhyām
वृष्णिगर्भेभ्यः vṛṣṇigarbhebhyaḥ
Ablative वृष्णिगर्भात् vṛṣṇigarbhāt
वृष्णिगर्भाभ्याम् vṛṣṇigarbhābhyām
वृष्णिगर्भेभ्यः vṛṣṇigarbhebhyaḥ
Genitive वृष्णिगर्भस्य vṛṣṇigarbhasya
वृष्णिगर्भयोः vṛṣṇigarbhayoḥ
वृष्णिगर्भाणाम् vṛṣṇigarbhāṇām
Locative वृष्णिगर्भे vṛṣṇigarbhe
वृष्णिगर्भयोः vṛṣṇigarbhayoḥ
वृष्णिगर्भेषु vṛṣṇigarbheṣu