| Singular | Dual | Plural |
Nominative |
वृष्णिपालः
vṛṣṇipālaḥ
|
वृष्णिपालौ
vṛṣṇipālau
|
वृष्णिपालाः
vṛṣṇipālāḥ
|
Vocative |
वृष्णिपाल
vṛṣṇipāla
|
वृष्णिपालौ
vṛṣṇipālau
|
वृष्णिपालाः
vṛṣṇipālāḥ
|
Accusative |
वृष्णिपालम्
vṛṣṇipālam
|
वृष्णिपालौ
vṛṣṇipālau
|
वृष्णिपालान्
vṛṣṇipālān
|
Instrumental |
वृष्णिपालेन
vṛṣṇipālena
|
वृष्णिपालाभ्याम्
vṛṣṇipālābhyām
|
वृष्णिपालैः
vṛṣṇipālaiḥ
|
Dative |
वृष्णिपालाय
vṛṣṇipālāya
|
वृष्णिपालाभ्याम्
vṛṣṇipālābhyām
|
वृष्णिपालेभ्यः
vṛṣṇipālebhyaḥ
|
Ablative |
वृष्णिपालात्
vṛṣṇipālāt
|
वृष्णिपालाभ्याम्
vṛṣṇipālābhyām
|
वृष्णिपालेभ्यः
vṛṣṇipālebhyaḥ
|
Genitive |
वृष्णिपालस्य
vṛṣṇipālasya
|
वृष्णिपालयोः
vṛṣṇipālayoḥ
|
वृष्णिपालानाम्
vṛṣṇipālānām
|
Locative |
वृष्णिपाले
vṛṣṇipāle
|
वृष्णिपालयोः
vṛṣṇipālayoḥ
|
वृष्णिपालेषु
vṛṣṇipāleṣu
|