Sanskrit tools

Sanskrit declension


Declension of वृष्णिमत् vṛṣṇimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वृष्णिमान् vṛṣṇimān
वृष्णिमन्तौ vṛṣṇimantau
वृष्णिमन्तः vṛṣṇimantaḥ
Vocative वृष्णिमन् vṛṣṇiman
वृष्णिमन्तौ vṛṣṇimantau
वृष्णिमन्तः vṛṣṇimantaḥ
Accusative वृष्णिमन्तम् vṛṣṇimantam
वृष्णिमन्तौ vṛṣṇimantau
वृष्णिमतः vṛṣṇimataḥ
Instrumental वृष्णिमता vṛṣṇimatā
वृष्णिमद्भ्याम् vṛṣṇimadbhyām
वृष्णिमद्भिः vṛṣṇimadbhiḥ
Dative वृष्णिमते vṛṣṇimate
वृष्णिमद्भ्याम् vṛṣṇimadbhyām
वृष्णिमद्भ्यः vṛṣṇimadbhyaḥ
Ablative वृष्णिमतः vṛṣṇimataḥ
वृष्णिमद्भ्याम् vṛṣṇimadbhyām
वृष्णिमद्भ्यः vṛṣṇimadbhyaḥ
Genitive वृष्णिमतः vṛṣṇimataḥ
वृष्णिमतोः vṛṣṇimatoḥ
वृष्णिमताम् vṛṣṇimatām
Locative वृष्णिमति vṛṣṇimati
वृष्णिमतोः vṛṣṇimatoḥ
वृष्णिमत्सु vṛṣṇimatsu