Sanskrit tools

Sanskrit declension


Declension of वृष्णिवरेण्य vṛṣṇivareṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णिवरेण्यः vṛṣṇivareṇyaḥ
वृष्णिवरेण्यौ vṛṣṇivareṇyau
वृष्णिवरेण्याः vṛṣṇivareṇyāḥ
Vocative वृष्णिवरेण्य vṛṣṇivareṇya
वृष्णिवरेण्यौ vṛṣṇivareṇyau
वृष्णिवरेण्याः vṛṣṇivareṇyāḥ
Accusative वृष्णिवरेण्यम् vṛṣṇivareṇyam
वृष्णिवरेण्यौ vṛṣṇivareṇyau
वृष्णिवरेण्यान् vṛṣṇivareṇyān
Instrumental वृष्णिवरेण्येन vṛṣṇivareṇyena
वृष्णिवरेण्याभ्याम् vṛṣṇivareṇyābhyām
वृष्णिवरेण्यैः vṛṣṇivareṇyaiḥ
Dative वृष्णिवरेण्याय vṛṣṇivareṇyāya
वृष्णिवरेण्याभ्याम् vṛṣṇivareṇyābhyām
वृष्णिवरेण्येभ्यः vṛṣṇivareṇyebhyaḥ
Ablative वृष्णिवरेण्यात् vṛṣṇivareṇyāt
वृष्णिवरेण्याभ्याम् vṛṣṇivareṇyābhyām
वृष्णिवरेण्येभ्यः vṛṣṇivareṇyebhyaḥ
Genitive वृष्णिवरेण्यस्य vṛṣṇivareṇyasya
वृष्णिवरेण्ययोः vṛṣṇivareṇyayoḥ
वृष्णिवरेण्यानाम् vṛṣṇivareṇyānām
Locative वृष्णिवरेण्ये vṛṣṇivareṇye
वृष्णिवरेण्ययोः vṛṣṇivareṇyayoḥ
वृष्णिवरेण्येषु vṛṣṇivareṇyeṣu