Sanskrit tools

Sanskrit declension


Declension of वृष्णिवृद्ध vṛṣṇivṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णिवृद्धः vṛṣṇivṛddhaḥ
वृष्णिवृद्धौ vṛṣṇivṛddhau
वृष्णिवृद्धाः vṛṣṇivṛddhāḥ
Vocative वृष्णिवृद्ध vṛṣṇivṛddha
वृष्णिवृद्धौ vṛṣṇivṛddhau
वृष्णिवृद्धाः vṛṣṇivṛddhāḥ
Accusative वृष्णिवृद्धम् vṛṣṇivṛddham
वृष्णिवृद्धौ vṛṣṇivṛddhau
वृष्णिवृद्धान् vṛṣṇivṛddhān
Instrumental वृष्णिवृद्धेन vṛṣṇivṛddhena
वृष्णिवृद्धाभ्याम् vṛṣṇivṛddhābhyām
वृष्णिवृद्धैः vṛṣṇivṛddhaiḥ
Dative वृष्णिवृद्धाय vṛṣṇivṛddhāya
वृष्णिवृद्धाभ्याम् vṛṣṇivṛddhābhyām
वृष्णिवृद्धेभ्यः vṛṣṇivṛddhebhyaḥ
Ablative वृष्णिवृद्धात् vṛṣṇivṛddhāt
वृष्णिवृद्धाभ्याम् vṛṣṇivṛddhābhyām
वृष्णिवृद्धेभ्यः vṛṣṇivṛddhebhyaḥ
Genitive वृष्णिवृद्धस्य vṛṣṇivṛddhasya
वृष्णिवृद्धयोः vṛṣṇivṛddhayoḥ
वृष्णिवृद्धानाम् vṛṣṇivṛddhānām
Locative वृष्णिवृद्धे vṛṣṇivṛddhe
वृष्णिवृद्धयोः vṛṣṇivṛddhayoḥ
वृष्णिवृद्धेषु vṛṣṇivṛddheṣu