Sanskrit tools

Sanskrit declension


Declension of वृष्ण्या vṛṣṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्ण्या vṛṣṇyā
वृष्ण्ये vṛṣṇye
वृष्ण्याः vṛṣṇyāḥ
Vocative वृष्ण्ये vṛṣṇye
वृष्ण्ये vṛṣṇye
वृष्ण्याः vṛṣṇyāḥ
Accusative वृष्ण्याम् vṛṣṇyām
वृष्ण्ये vṛṣṇye
वृष्ण्याः vṛṣṇyāḥ
Instrumental वृष्ण्यया vṛṣṇyayā
वृष्ण्याभ्याम् vṛṣṇyābhyām
वृष्ण्याभिः vṛṣṇyābhiḥ
Dative वृष्ण्यायै vṛṣṇyāyai
वृष्ण्याभ्याम् vṛṣṇyābhyām
वृष्ण्याभ्यः vṛṣṇyābhyaḥ
Ablative वृष्ण्यायाः vṛṣṇyāyāḥ
वृष्ण्याभ्याम् vṛṣṇyābhyām
वृष्ण्याभ्यः vṛṣṇyābhyaḥ
Genitive वृष्ण्यायाः vṛṣṇyāyāḥ
वृष्ण्ययोः vṛṣṇyayoḥ
वृष्ण्यानाम् vṛṣṇyānām
Locative वृष्ण्यायाम् vṛṣṇyāyām
वृष्ण्ययोः vṛṣṇyayoḥ
वृष्ण्यासु vṛṣṇyāsu