Sanskrit tools

Sanskrit declension


Declension of वृष्ण्यावत् vṛṣṇyāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वृष्ण्यावत् vṛṣṇyāvat
वृष्ण्यावती vṛṣṇyāvatī
वृष्ण्यावन्ति vṛṣṇyāvanti
Vocative वृष्ण्यावत् vṛṣṇyāvat
वृष्ण्यावती vṛṣṇyāvatī
वृष्ण्यावन्ति vṛṣṇyāvanti
Accusative वृष्ण्यावत् vṛṣṇyāvat
वृष्ण्यावती vṛṣṇyāvatī
वृष्ण्यावन्ति vṛṣṇyāvanti
Instrumental वृष्ण्यावता vṛṣṇyāvatā
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भिः vṛṣṇyāvadbhiḥ
Dative वृष्ण्यावते vṛṣṇyāvate
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भ्यः vṛṣṇyāvadbhyaḥ
Ablative वृष्ण्यावतः vṛṣṇyāvataḥ
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भ्यः vṛṣṇyāvadbhyaḥ
Genitive वृष्ण्यावतः vṛṣṇyāvataḥ
वृष्ण्यावतोः vṛṣṇyāvatoḥ
वृष्ण्यावताम् vṛṣṇyāvatām
Locative वृष्ण्यावति vṛṣṇyāvati
वृष्ण्यावतोः vṛṣṇyāvatoḥ
वृष्ण्यावत्सु vṛṣṇyāvatsu