Sanskrit tools

Sanskrit declension


Declension of वृष्य vṛṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्यः vṛṣyaḥ
वृष्यौ vṛṣyau
वृष्याः vṛṣyāḥ
Vocative वृष्य vṛṣya
वृष्यौ vṛṣyau
वृष्याः vṛṣyāḥ
Accusative वृष्यम् vṛṣyam
वृष्यौ vṛṣyau
वृष्यान् vṛṣyān
Instrumental वृष्येण vṛṣyeṇa
वृष्याभ्याम् vṛṣyābhyām
वृष्यैः vṛṣyaiḥ
Dative वृष्याय vṛṣyāya
वृष्याभ्याम् vṛṣyābhyām
वृष्येभ्यः vṛṣyebhyaḥ
Ablative वृष्यात् vṛṣyāt
वृष्याभ्याम् vṛṣyābhyām
वृष्येभ्यः vṛṣyebhyaḥ
Genitive वृष्यस्य vṛṣyasya
वृष्ययोः vṛṣyayoḥ
वृष्याणाम् vṛṣyāṇām
Locative वृष्ये vṛṣye
वृष्ययोः vṛṣyayoḥ
वृष्येषु vṛṣyeṣu