Sanskrit tools

Sanskrit declension


Declension of वृष्या vṛṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्या vṛṣyā
वृष्ये vṛṣye
वृष्याः vṛṣyāḥ
Vocative वृष्ये vṛṣye
वृष्ये vṛṣye
वृष्याः vṛṣyāḥ
Accusative वृष्याम् vṛṣyām
वृष्ये vṛṣye
वृष्याः vṛṣyāḥ
Instrumental वृष्यया vṛṣyayā
वृष्याभ्याम् vṛṣyābhyām
वृष्याभिः vṛṣyābhiḥ
Dative वृष्यायै vṛṣyāyai
वृष्याभ्याम् vṛṣyābhyām
वृष्याभ्यः vṛṣyābhyaḥ
Ablative वृष्यायाः vṛṣyāyāḥ
वृष्याभ्याम् vṛṣyābhyām
वृष्याभ्यः vṛṣyābhyaḥ
Genitive वृष्यायाः vṛṣyāyāḥ
वृष्ययोः vṛṣyayoḥ
वृष्याणाम् vṛṣyāṇām
Locative वृष्यायाम् vṛṣyāyām
वृष्ययोः vṛṣyayoḥ
वृष्यासु vṛṣyāsu