Sanskrit tools

Sanskrit declension


Declension of वृष्यगन्धा vṛṣyagandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्यगन्धा vṛṣyagandhā
वृष्यगन्धे vṛṣyagandhe
वृष्यगन्धाः vṛṣyagandhāḥ
Vocative वृष्यगन्धे vṛṣyagandhe
वृष्यगन्धे vṛṣyagandhe
वृष्यगन्धाः vṛṣyagandhāḥ
Accusative वृष्यगन्धाम् vṛṣyagandhām
वृष्यगन्धे vṛṣyagandhe
वृष्यगन्धाः vṛṣyagandhāḥ
Instrumental वृष्यगन्धया vṛṣyagandhayā
वृष्यगन्धाभ्याम् vṛṣyagandhābhyām
वृष्यगन्धाभिः vṛṣyagandhābhiḥ
Dative वृष्यगन्धायै vṛṣyagandhāyai
वृष्यगन्धाभ्याम् vṛṣyagandhābhyām
वृष्यगन्धाभ्यः vṛṣyagandhābhyaḥ
Ablative वृष्यगन्धायाः vṛṣyagandhāyāḥ
वृष्यगन्धाभ्याम् vṛṣyagandhābhyām
वृष्यगन्धाभ्यः vṛṣyagandhābhyaḥ
Genitive वृष्यगन्धायाः vṛṣyagandhāyāḥ
वृष्यगन्धयोः vṛṣyagandhayoḥ
वृष्यगन्धानाम् vṛṣyagandhānām
Locative वृष्यगन्धायाम् vṛṣyagandhāyām
वृष्यगन्धयोः vṛṣyagandhayoḥ
वृष्यगन्धासु vṛṣyagandhāsu