| Singular | Dual | Plural |
Nominative |
वृष्यगन्धा
vṛṣyagandhā
|
वृष्यगन्धे
vṛṣyagandhe
|
वृष्यगन्धाः
vṛṣyagandhāḥ
|
Vocative |
वृष्यगन्धे
vṛṣyagandhe
|
वृष्यगन्धे
vṛṣyagandhe
|
वृष्यगन्धाः
vṛṣyagandhāḥ
|
Accusative |
वृष्यगन्धाम्
vṛṣyagandhām
|
वृष्यगन्धे
vṛṣyagandhe
|
वृष्यगन्धाः
vṛṣyagandhāḥ
|
Instrumental |
वृष्यगन्धया
vṛṣyagandhayā
|
वृष्यगन्धाभ्याम्
vṛṣyagandhābhyām
|
वृष्यगन्धाभिः
vṛṣyagandhābhiḥ
|
Dative |
वृष्यगन्धायै
vṛṣyagandhāyai
|
वृष्यगन्धाभ्याम्
vṛṣyagandhābhyām
|
वृष्यगन्धाभ्यः
vṛṣyagandhābhyaḥ
|
Ablative |
वृष्यगन्धायाः
vṛṣyagandhāyāḥ
|
वृष्यगन्धाभ्याम्
vṛṣyagandhābhyām
|
वृष्यगन्धाभ्यः
vṛṣyagandhābhyaḥ
|
Genitive |
वृष्यगन्धायाः
vṛṣyagandhāyāḥ
|
वृष्यगन्धयोः
vṛṣyagandhayoḥ
|
वृष्यगन्धानाम्
vṛṣyagandhānām
|
Locative |
वृष्यगन्धायाम्
vṛṣyagandhāyām
|
वृष्यगन्धयोः
vṛṣyagandhayoḥ
|
वृष्यगन्धासु
vṛṣyagandhāsu
|