Sanskrit tools

Sanskrit declension


Declension of वृष्यता vṛṣyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्यता vṛṣyatā
वृष्यते vṛṣyate
वृष्यताः vṛṣyatāḥ
Vocative वृष्यते vṛṣyate
वृष्यते vṛṣyate
वृष्यताः vṛṣyatāḥ
Accusative वृष्यताम् vṛṣyatām
वृष्यते vṛṣyate
वृष्यताः vṛṣyatāḥ
Instrumental वृष्यतया vṛṣyatayā
वृष्यताभ्याम् vṛṣyatābhyām
वृष्यताभिः vṛṣyatābhiḥ
Dative वृष्यतायै vṛṣyatāyai
वृष्यताभ्याम् vṛṣyatābhyām
वृष्यताभ्यः vṛṣyatābhyaḥ
Ablative वृष्यतायाः vṛṣyatāyāḥ
वृष्यताभ्याम् vṛṣyatābhyām
वृष्यताभ्यः vṛṣyatābhyaḥ
Genitive वृष्यतायाः vṛṣyatāyāḥ
वृष्यतयोः vṛṣyatayoḥ
वृष्यतानाम् vṛṣyatānām
Locative वृष्यतायाम् vṛṣyatāyām
वृष्यतयोः vṛṣyatayoḥ
वृष्यतासु vṛṣyatāsu