| Singular | Dual | Plural |
Nominative |
वृष्यवल्लिका
vṛṣyavallikā
|
वृष्यवल्लिके
vṛṣyavallike
|
वृष्यवल्लिकाः
vṛṣyavallikāḥ
|
Vocative |
वृष्यवल्लिके
vṛṣyavallike
|
वृष्यवल्लिके
vṛṣyavallike
|
वृष्यवल्लिकाः
vṛṣyavallikāḥ
|
Accusative |
वृष्यवल्लिकाम्
vṛṣyavallikām
|
वृष्यवल्लिके
vṛṣyavallike
|
वृष्यवल्लिकाः
vṛṣyavallikāḥ
|
Instrumental |
वृष्यवल्लिकया
vṛṣyavallikayā
|
वृष्यवल्लिकाभ्याम्
vṛṣyavallikābhyām
|
वृष्यवल्लिकाभिः
vṛṣyavallikābhiḥ
|
Dative |
वृष्यवल्लिकायै
vṛṣyavallikāyai
|
वृष्यवल्लिकाभ्याम्
vṛṣyavallikābhyām
|
वृष्यवल्लिकाभ्यः
vṛṣyavallikābhyaḥ
|
Ablative |
वृष्यवल्लिकायाः
vṛṣyavallikāyāḥ
|
वृष्यवल्लिकाभ्याम्
vṛṣyavallikābhyām
|
वृष्यवल्लिकाभ्यः
vṛṣyavallikābhyaḥ
|
Genitive |
वृष्यवल्लिकायाः
vṛṣyavallikāyāḥ
|
वृष्यवल्लिकयोः
vṛṣyavallikayoḥ
|
वृष्यवल्लिकानाम्
vṛṣyavallikānām
|
Locative |
वृष्यवल्लिकायाम्
vṛṣyavallikāyām
|
वृष्यवल्लिकयोः
vṛṣyavallikayoḥ
|
वृष्यवल्लिकासु
vṛṣyavallikāsu
|