Sanskrit tools

Sanskrit declension


Declension of वृष्यवल्लिका vṛṣyavallikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्यवल्लिका vṛṣyavallikā
वृष्यवल्लिके vṛṣyavallike
वृष्यवल्लिकाः vṛṣyavallikāḥ
Vocative वृष्यवल्लिके vṛṣyavallike
वृष्यवल्लिके vṛṣyavallike
वृष्यवल्लिकाः vṛṣyavallikāḥ
Accusative वृष्यवल्लिकाम् vṛṣyavallikām
वृष्यवल्लिके vṛṣyavallike
वृष्यवल्लिकाः vṛṣyavallikāḥ
Instrumental वृष्यवल्लिकया vṛṣyavallikayā
वृष्यवल्लिकाभ्याम् vṛṣyavallikābhyām
वृष्यवल्लिकाभिः vṛṣyavallikābhiḥ
Dative वृष्यवल्लिकायै vṛṣyavallikāyai
वृष्यवल्लिकाभ्याम् vṛṣyavallikābhyām
वृष्यवल्लिकाभ्यः vṛṣyavallikābhyaḥ
Ablative वृष्यवल्लिकायाः vṛṣyavallikāyāḥ
वृष्यवल्लिकाभ्याम् vṛṣyavallikābhyām
वृष्यवल्लिकाभ्यः vṛṣyavallikābhyaḥ
Genitive वृष्यवल्लिकायाः vṛṣyavallikāyāḥ
वृष्यवल्लिकयोः vṛṣyavallikayoḥ
वृष्यवल्लिकानाम् vṛṣyavallikānām
Locative वृष्यवल्लिकायाम् vṛṣyavallikāyām
वृष्यवल्लिकयोः vṛṣyavallikayoḥ
वृष्यवल्लिकासु vṛṣyavallikāsu