Singular | Dual | Plural | |
Nominative |
वातव्यः
vātavyaḥ |
वातव्यौ
vātavyau |
वातव्याः
vātavyāḥ |
Vocative |
वातव्य
vātavya |
वातव्यौ
vātavyau |
वातव्याः
vātavyāḥ |
Accusative |
वातव्यम्
vātavyam |
वातव्यौ
vātavyau |
वातव्यान्
vātavyān |
Instrumental |
वातव्येन
vātavyena |
वातव्याभ्याम्
vātavyābhyām |
वातव्यैः
vātavyaiḥ |
Dative |
वातव्याय
vātavyāya |
वातव्याभ्याम्
vātavyābhyām |
वातव्येभ्यः
vātavyebhyaḥ |
Ablative |
वातव्यात्
vātavyāt |
वातव्याभ्याम्
vātavyābhyām |
वातव्येभ्यः
vātavyebhyaḥ |
Genitive |
वातव्यस्य
vātavyasya |
वातव्ययोः
vātavyayoḥ |
वातव्यानाम्
vātavyānām |
Locative |
वातव्ये
vātavye |
वातव्ययोः
vātavyayoḥ |
वातव्येषु
vātavyeṣu |