Sanskrit tools

Sanskrit declension


Declension of वातव्य vātavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वातव्यम् vātavyam
वातव्ये vātavye
वातव्यानि vātavyāni
Vocative वातव्य vātavya
वातव्ये vātavye
वातव्यानि vātavyāni
Accusative वातव्यम् vātavyam
वातव्ये vātavye
वातव्यानि vātavyāni
Instrumental वातव्येन vātavyena
वातव्याभ्याम् vātavyābhyām
वातव्यैः vātavyaiḥ
Dative वातव्याय vātavyāya
वातव्याभ्याम् vātavyābhyām
वातव्येभ्यः vātavyebhyaḥ
Ablative वातव्यात् vātavyāt
वातव्याभ्याम् vātavyābhyām
वातव्येभ्यः vātavyebhyaḥ
Genitive वातव्यस्य vātavyasya
वातव्ययोः vātavyayoḥ
वातव्यानाम् vātavyānām
Locative वातव्ये vātavye
वातव्ययोः vātavyayoḥ
वातव्येषु vātavyeṣu