Singular | Dual | Plural | |
Nominative |
वातव्यम्
vātavyam |
वातव्ये
vātavye |
वातव्यानि
vātavyāni |
Vocative |
वातव्य
vātavya |
वातव्ये
vātavye |
वातव्यानि
vātavyāni |
Accusative |
वातव्यम्
vātavyam |
वातव्ये
vātavye |
वातव्यानि
vātavyāni |
Instrumental |
वातव्येन
vātavyena |
वातव्याभ्याम्
vātavyābhyām |
वातव्यैः
vātavyaiḥ |
Dative |
वातव्याय
vātavyāya |
वातव्याभ्याम्
vātavyābhyām |
वातव्येभ्यः
vātavyebhyaḥ |
Ablative |
वातव्यात्
vātavyāt |
वातव्याभ्याम्
vātavyābhyām |
वातव्येभ्यः
vātavyebhyaḥ |
Genitive |
वातव्यस्य
vātavyasya |
वातव्ययोः
vātavyayoḥ |
वातव्यानाम्
vātavyānām |
Locative |
वातव्ये
vātavye |
वातव्ययोः
vātavyayoḥ |
वातव्येषु
vātavyeṣu |