| Singular | Dual | Plural |
Nominative |
वेमचित्रः
vemacitraḥ
|
वेमचित्रौ
vemacitrau
|
वेमचित्राः
vemacitrāḥ
|
Vocative |
वेमचित्र
vemacitra
|
वेमचित्रौ
vemacitrau
|
वेमचित्राः
vemacitrāḥ
|
Accusative |
वेमचित्रम्
vemacitram
|
वेमचित्रौ
vemacitrau
|
वेमचित्रान्
vemacitrān
|
Instrumental |
वेमचित्रेण
vemacitreṇa
|
वेमचित्राभ्याम्
vemacitrābhyām
|
वेमचित्रैः
vemacitraiḥ
|
Dative |
वेमचित्राय
vemacitrāya
|
वेमचित्राभ्याम्
vemacitrābhyām
|
वेमचित्रेभ्यः
vemacitrebhyaḥ
|
Ablative |
वेमचित्रात्
vemacitrāt
|
वेमचित्राभ्याम्
vemacitrābhyām
|
वेमचित्रेभ्यः
vemacitrebhyaḥ
|
Genitive |
वेमचित्रस्य
vemacitrasya
|
वेमचित्रयोः
vemacitrayoḥ
|
वेमचित्राणाम्
vemacitrāṇām
|
Locative |
वेमचित्रे
vemacitre
|
वेमचित्रयोः
vemacitrayoḥ
|
वेमचित्रेषु
vemacitreṣu
|