Singular | Dual | Plural | |
Nominative |
वेमराजः
vemarājaḥ |
वेमराजौ
vemarājau |
वेमराजाः
vemarājāḥ |
Vocative |
वेमराज
vemarāja |
वेमराजौ
vemarājau |
वेमराजाः
vemarājāḥ |
Accusative |
वेमराजम्
vemarājam |
वेमराजौ
vemarājau |
वेमराजान्
vemarājān |
Instrumental |
वेमराजेन
vemarājena |
वेमराजाभ्याम्
vemarājābhyām |
वेमराजैः
vemarājaiḥ |
Dative |
वेमराजाय
vemarājāya |
वेमराजाभ्याम्
vemarājābhyām |
वेमराजेभ्यः
vemarājebhyaḥ |
Ablative |
वेमराजात्
vemarājāt |
वेमराजाभ्याम्
vemarājābhyām |
वेमराजेभ्यः
vemarājebhyaḥ |
Genitive |
वेमराजस्य
vemarājasya |
वेमराजयोः
vemarājayoḥ |
वेमराजानाम्
vemarājānām |
Locative |
वेमराजे
vemarāje |
वेमराजयोः
vemarājayoḥ |
वेमराजेषु
vemarājeṣu |