Sanskrit tools

Sanskrit declension


Declension of वेमराज vemarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेमराजः vemarājaḥ
वेमराजौ vemarājau
वेमराजाः vemarājāḥ
Vocative वेमराज vemarāja
वेमराजौ vemarājau
वेमराजाः vemarājāḥ
Accusative वेमराजम् vemarājam
वेमराजौ vemarājau
वेमराजान् vemarājān
Instrumental वेमराजेन vemarājena
वेमराजाभ्याम् vemarājābhyām
वेमराजैः vemarājaiḥ
Dative वेमराजाय vemarājāya
वेमराजाभ्याम् vemarājābhyām
वेमराजेभ्यः vemarājebhyaḥ
Ablative वेमराजात् vemarājāt
वेमराजाभ्याम् vemarājābhyām
वेमराजेभ्यः vemarājebhyaḥ
Genitive वेमराजस्य vemarājasya
वेमराजयोः vemarājayoḥ
वेमराजानाम् vemarājānām
Locative वेमराजे vemarāje
वेमराजयोः vemarājayoḥ
वेमराजेषु vemarājeṣu