Singular | Dual | Plural | |
Nominative |
वेमनः
vemanaḥ |
वेमनौ
vemanau |
वेमनाः
vemanāḥ |
Vocative |
वेमन
vemana |
वेमनौ
vemanau |
वेमनाः
vemanāḥ |
Accusative |
वेमनम्
vemanam |
वेमनौ
vemanau |
वेमनान्
vemanān |
Instrumental |
वेमनेन
vemanena |
वेमनाभ्याम्
vemanābhyām |
वेमनैः
vemanaiḥ |
Dative |
वेमनाय
vemanāya |
वेमनाभ्याम्
vemanābhyām |
वेमनेभ्यः
vemanebhyaḥ |
Ablative |
वेमनात्
vemanāt |
वेमनाभ्याम्
vemanābhyām |
वेमनेभ्यः
vemanebhyaḥ |
Genitive |
वेमनस्य
vemanasya |
वेमनयोः
vemanayoḥ |
वेमनानाम्
vemanānām |
Locative |
वेमने
vemane |
वेमनयोः
vemanayoḥ |
वेमनेषु
vemaneṣu |