Singular | Dual | Plural | |
Nominative |
वेयगानम्
veyagānam |
वेयगाने
veyagāne |
वेयगानानि
veyagānāni |
Vocative |
वेयगान
veyagāna |
वेयगाने
veyagāne |
वेयगानानि
veyagānāni |
Accusative |
वेयगानम्
veyagānam |
वेयगाने
veyagāne |
वेयगानानि
veyagānāni |
Instrumental |
वेयगानेन
veyagānena |
वेयगानाभ्याम्
veyagānābhyām |
वेयगानैः
veyagānaiḥ |
Dative |
वेयगानाय
veyagānāya |
वेयगानाभ्याम्
veyagānābhyām |
वेयगानेभ्यः
veyagānebhyaḥ |
Ablative |
वेयगानात्
veyagānāt |
वेयगानाभ्याम्
veyagānābhyām |
वेयगानेभ्यः
veyagānebhyaḥ |
Genitive |
वेयगानस्य
veyagānasya |
वेयगानयोः
veyagānayoḥ |
वेयगानानाम्
veyagānānām |
Locative |
वेयगाने
veyagāne |
वेयगानयोः
veyagānayoḥ |
वेयगानेषु
veyagāneṣu |