Sanskrit tools

Sanskrit declension


Declension of वेक्षण vekṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेक्षणम् vekṣaṇam
वेक्षणे vekṣaṇe
वेक्षणानि vekṣaṇāni
Vocative वेक्षण vekṣaṇa
वेक्षणे vekṣaṇe
वेक्षणानि vekṣaṇāni
Accusative वेक्षणम् vekṣaṇam
वेक्षणे vekṣaṇe
वेक्षणानि vekṣaṇāni
Instrumental वेक्षणेन vekṣaṇena
वेक्षणाभ्याम् vekṣaṇābhyām
वेक्षणैः vekṣaṇaiḥ
Dative वेक्षणाय vekṣaṇāya
वेक्षणाभ्याम् vekṣaṇābhyām
वेक्षणेभ्यः vekṣaṇebhyaḥ
Ablative वेक्षणात् vekṣaṇāt
वेक्षणाभ्याम् vekṣaṇābhyām
वेक्षणेभ्यः vekṣaṇebhyaḥ
Genitive वेक्षणस्य vekṣaṇasya
वेक्षणयोः vekṣaṇayoḥ
वेक्षणानाम् vekṣaṇānām
Locative वेक्षणे vekṣaṇe
वेक्षणयोः vekṣaṇayoḥ
वेक्षणेषु vekṣaṇeṣu