Sanskrit tools

Sanskrit declension


Declension of वेगतर vegatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगतरः vegataraḥ
वेगतरौ vegatarau
वेगतराः vegatarāḥ
Vocative वेगतर vegatara
वेगतरौ vegatarau
वेगतराः vegatarāḥ
Accusative वेगतरम् vegataram
वेगतरौ vegatarau
वेगतरान् vegatarān
Instrumental वेगतरेण vegatareṇa
वेगतराभ्याम् vegatarābhyām
वेगतरैः vegataraiḥ
Dative वेगतराय vegatarāya
वेगतराभ्याम् vegatarābhyām
वेगतरेभ्यः vegatarebhyaḥ
Ablative वेगतरात् vegatarāt
वेगतराभ्याम् vegatarābhyām
वेगतरेभ्यः vegatarebhyaḥ
Genitive वेगतरस्य vegatarasya
वेगतरयोः vegatarayoḥ
वेगतराणाम् vegatarāṇām
Locative वेगतरे vegatare
वेगतरयोः vegatarayoḥ
वेगतरेषु vegatareṣu