| Singular | Dual | Plural |
Nominative |
वेगराजसंहिता
vegarājasaṁhitā
|
वेगराजसंहिते
vegarājasaṁhite
|
वेगराजसंहिताः
vegarājasaṁhitāḥ
|
Vocative |
वेगराजसंहिते
vegarājasaṁhite
|
वेगराजसंहिते
vegarājasaṁhite
|
वेगराजसंहिताः
vegarājasaṁhitāḥ
|
Accusative |
वेगराजसंहिताम्
vegarājasaṁhitām
|
वेगराजसंहिते
vegarājasaṁhite
|
वेगराजसंहिताः
vegarājasaṁhitāḥ
|
Instrumental |
वेगराजसंहितया
vegarājasaṁhitayā
|
वेगराजसंहिताभ्याम्
vegarājasaṁhitābhyām
|
वेगराजसंहिताभिः
vegarājasaṁhitābhiḥ
|
Dative |
वेगराजसंहितायै
vegarājasaṁhitāyai
|
वेगराजसंहिताभ्याम्
vegarājasaṁhitābhyām
|
वेगराजसंहिताभ्यः
vegarājasaṁhitābhyaḥ
|
Ablative |
वेगराजसंहितायाः
vegarājasaṁhitāyāḥ
|
वेगराजसंहिताभ्याम्
vegarājasaṁhitābhyām
|
वेगराजसंहिताभ्यः
vegarājasaṁhitābhyaḥ
|
Genitive |
वेगराजसंहितायाः
vegarājasaṁhitāyāḥ
|
वेगराजसंहितयोः
vegarājasaṁhitayoḥ
|
वेगराजसंहितानाम्
vegarājasaṁhitānām
|
Locative |
वेगराजसंहितायाम्
vegarājasaṁhitāyām
|
वेगराजसंहितयोः
vegarājasaṁhitayoḥ
|
वेगराजसंहितासु
vegarājasaṁhitāsu
|