Sanskrit tools

Sanskrit declension


Declension of वेगराजसंहिता vegarājasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगराजसंहिता vegarājasaṁhitā
वेगराजसंहिते vegarājasaṁhite
वेगराजसंहिताः vegarājasaṁhitāḥ
Vocative वेगराजसंहिते vegarājasaṁhite
वेगराजसंहिते vegarājasaṁhite
वेगराजसंहिताः vegarājasaṁhitāḥ
Accusative वेगराजसंहिताम् vegarājasaṁhitām
वेगराजसंहिते vegarājasaṁhite
वेगराजसंहिताः vegarājasaṁhitāḥ
Instrumental वेगराजसंहितया vegarājasaṁhitayā
वेगराजसंहिताभ्याम् vegarājasaṁhitābhyām
वेगराजसंहिताभिः vegarājasaṁhitābhiḥ
Dative वेगराजसंहितायै vegarājasaṁhitāyai
वेगराजसंहिताभ्याम् vegarājasaṁhitābhyām
वेगराजसंहिताभ्यः vegarājasaṁhitābhyaḥ
Ablative वेगराजसंहितायाः vegarājasaṁhitāyāḥ
वेगराजसंहिताभ्याम् vegarājasaṁhitābhyām
वेगराजसंहिताभ्यः vegarājasaṁhitābhyaḥ
Genitive वेगराजसंहितायाः vegarājasaṁhitāyāḥ
वेगराजसंहितयोः vegarājasaṁhitayoḥ
वेगराजसंहितानाम् vegarājasaṁhitānām
Locative वेगराजसंहितायाम् vegarājasaṁhitāyām
वेगराजसंहितयोः vegarājasaṁhitayoḥ
वेगराजसंहितासु vegarājasaṁhitāsu