| Singular | Dual | Plural |
Nominative |
वेगवत्तरम्
vegavattaram
|
वेगवत्तरे
vegavattare
|
वेगवत्तराणि
vegavattarāṇi
|
Vocative |
वेगवत्तर
vegavattara
|
वेगवत्तरे
vegavattare
|
वेगवत्तराणि
vegavattarāṇi
|
Accusative |
वेगवत्तरम्
vegavattaram
|
वेगवत्तरे
vegavattare
|
वेगवत्तराणि
vegavattarāṇi
|
Instrumental |
वेगवत्तरेण
vegavattareṇa
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरैः
vegavattaraiḥ
|
Dative |
वेगवत्तराय
vegavattarāya
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरेभ्यः
vegavattarebhyaḥ
|
Ablative |
वेगवत्तरात्
vegavattarāt
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरेभ्यः
vegavattarebhyaḥ
|
Genitive |
वेगवत्तरस्य
vegavattarasya
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तराणाम्
vegavattarāṇām
|
Locative |
वेगवत्तरे
vegavattare
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तरेषु
vegavattareṣu
|